Original

गत्वा चैव महाबाहुर्नातिदूरं महायशाः ।धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ॥ २९ ॥

Segmented

गत्वा च एव महा-बाहुः न अति दूरम् महा-यशाः धर्म-आत्मा नागधन्वानम् तीर्थम् आगमद् अच्युतः

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
दूरम् दूरम् pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नागधन्वानम् नागधन्वन् pos=n,g=m,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आगमद् आगम् pos=v,p=3,n=s,l=lun
अच्युतः अच्युत pos=a,g=m,c=1,n=s