Original

तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् ।ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ॥ २८ ॥

Segmented

तथा एव दत्त्वा विप्रेभ्यः परिभोगान् सु पुष्कलान् ततः प्रायाद् बलो राजन् दक्षिणेन सरस्वतीम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
दत्त्वा दा pos=vi
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
परिभोगान् परिभोग pos=n,g=m,c=2,n=p
सु सु pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
बलो बल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दक्षिणेन दक्षिणेन pos=i
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s