Original

तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः ।आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ॥ २७ ॥

Segmented

तत्र गत्वा मुनीन् दृष्ट्वा नाना वेष-धरान् बलः आप्लुत्य सलिले च अपि पूजयामास वै द्विजान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
मुनीन् मुनि pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
नाना नाना pos=i
वेष वेष pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
बलः बल pos=n,g=m,c=1,n=s
आप्लुत्य आप्लु pos=vi
सलिले सलिल pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
वै वै pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p