Original

तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् ।ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ॥ २५ ॥

Segmented

तस्मिन् च यदु-शार्दूलः दत्त्वा तीर्थे यशस्विनाम् ताम्र-आयसानि भाण्डानि वस्त्राणि विविधानि च

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
pos=i
यदु यदु pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
ताम्र ताम्र pos=a,comp=y
आयसानि आयस pos=n,g=n,c=2,n=p
भाण्डानि भाण्ड pos=n,g=n,c=2,n=p
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i