Original

प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् ।अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ॥ २३ ॥

Segmented

प्राप्तैः च नियमैः तैः तैः विचरन्तः पृथक् पृथक् अदृश्यमाना मनुजैः व्यचरन् पुरुष-ऋषभ

Analysis

Word Lemma Parse
प्राप्तैः प्राप् pos=va,g=m,c=3,n=p,f=part
pos=i
नियमैः नियम pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
विचरन्तः विचर् pos=va,g=m,c=1,n=p,f=part
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
अदृश्यमाना अदृश्यमान pos=a,g=m,c=1,n=p
मनुजैः मनुज pos=n,g=m,c=3,n=p
व्यचरन् विचर् pos=v,p=3,n=p,l=lan
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s