Original

ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः ।व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते ॥ २२ ॥

Segmented

ते सर्वे हि अशनम् त्यक्त्वा फलम् तस्य वनस्पतेः व्रतैः च नियमैः च एव काले काले स्म भुञ्जते

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
अशनम् अशन pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
फलम् फल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वनस्पतेः वनस्पति pos=n,g=m,c=6,n=s
व्रतैः व्रत pos=n,g=n,c=3,n=p
pos=i
नियमैः नियम pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
स्म स्म pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat