Original

यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः ।पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ॥ २१ ॥

Segmented

यक्षा विद्याधराः च एव राक्षसाः च अमित-ओजसः पिशाचाः च अमित-बलाः यत्र सिद्धाः सहस्रशः

Analysis

Word Lemma Parse
यक्षा यक्ष pos=n,g=m,c=1,n=p
विद्याधराः विद्याधर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
अमित अमित pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i