Original

यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती ।तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह ॥ २ ॥

Segmented

यस्मात् सा भरत-श्रेष्ठ द्वेषात् नष्टा सरस्वती तस्मात् तद् ऋषयो नित्यम् प्राहुः विनशन-इति ह

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
सा तद् pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
तस्मात् तस्मात् pos=i
तद् तद् pos=n,g=n,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
विनशन विनशन pos=n,comp=y
इति इति pos=i
pos=i