Original

उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः ।नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः ॥ १९ ॥

Segmented

उच्चावचान् तथा भक्ष्यान् द्विजेभ्यो विप्रदाय सः नील-वासाः ततस् अगच्छत् शङ्खतीर्थम् महा-यशाः

Analysis

Word Lemma Parse
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
तथा तथा pos=i
भक्ष्यान् भक्ष्य pos=n,g=m,c=2,n=p
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
विप्रदाय विप्रदा pos=vi
सः तद् pos=n,g=m,c=1,n=s
नील नील pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
शङ्खतीर्थम् शङ्खतीर्थ pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s