Original

तत्र गत्वा महाराज बलः श्वेतानुलेपनः ।विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम् ॥ १८ ॥

Segmented

तत्र गत्वा महा-राज बलः श्वेतानुलेपनः विधिवत् हि धनम् दत्त्वा मुनीनाम् भावितात्मनाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बलः बल pos=n,g=m,c=1,n=s
श्वेतानुलेपनः श्वेतानुलेपन pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
हि हि pos=i
धनम् धन pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p