Original

तत्र गर्गं महाभागमृषयः सुव्रता नृप ।उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ॥ १७ ॥

Segmented

तत्र गर्गम् महाभागम् ऋषयः सुव्रता नृप उपासांचक्रिरे नित्यम् काल-ज्ञानम् प्रति प्रभो

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गर्गम् गर्ग pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सुव्रता सुव्रत pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
उपासांचक्रिरे उपास् pos=v,p=3,n=p,l=lit
नित्यम् नित्य pos=a,g=n,c=2,n=s
काल काल pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s