Original

यत्र गर्गेण वृद्धेन तपसा भावितात्मना ।कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ॥ १५ ॥

Segmented

यत्र गर्गेण वृद्धेन तपसा भावितात्मना काल-ज्ञान-गतिः च एव ज्योतिषाम् च व्यतिक्रमः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
गर्गेण गर्ग pos=n,g=m,c=3,n=s
वृद्धेन वृद्ध pos=a,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावितात्मना भावितात्मन् pos=a,g=m,c=3,n=s
काल काल pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
pos=i
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s