Original

तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः ।गर्गस्रोतो महातीर्थमाजगामैककुण्डली ॥ १४ ॥

Segmented

तस्माद् गन्धर्वतीर्थात् च महा-बाहुः अरिंदमः गर्गस्रोतो महा-तीर्थम् आजगाम एक-कुण्डली

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
गन्धर्वतीर्थात् गन्धर्वतीर्थ pos=n,g=n,c=5,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
गर्गस्रोतो गर्गस्रोतस् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s