Original

विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः ।नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् ॥ ११ ॥

Segmented

विश्वावसु-मुखाः तत्र गन्धर्वाः तपसा अन्विताः नृत्त-वादित्र-गीतम् च कुर्वन्ति सु मनोरमम्

Analysis

Word Lemma Parse
विश्वावसु विश्वावसु pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p
नृत्त नृत्त pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
गीतम् गीत pos=n,g=n,c=2,n=s
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
सु सु pos=i
मनोरमम् मनोरम pos=a,g=n,c=2,n=s