Original

छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् ।गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ॥ १० ॥

Segmented

छायाः च विपुला दृष्ट्वा देव-गन्धर्व-रक्षसाम् गन्धर्वाणाम् ततस् तीर्थम् आगच्छद् रोहिणीसुतः

Analysis

Word Lemma Parse
छायाः छाया pos=n,g=f,c=2,n=p
pos=i
विपुला विपुल pos=a,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
ततस् ततस् pos=i
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आगच्छद् आगम् pos=v,p=3,n=s,l=lan
रोहिणीसुतः रोहिणीसुत pos=n,g=m,c=1,n=s