Original

वैशंपायन उवाच ।ततो विनशनं राजन्नाजगाम हलायुधः ।शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती ॥ १ ॥

Segmented

वैशंपायन उवाच ततो विनशनम् राजन्न् आजगाम हलायुधः शूद्र-आभीरान् प्रति द्वेषाद् यत्र नष्टा सरस्वती

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विनशनम् विनशन pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
हलायुधः हलायुध pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
आभीरान् आभीर pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
द्वेषाद् द्वेष pos=n,g=m,c=5,n=s
यत्र यत्र pos=i
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
सरस्वती सरस्वती pos=n,g=f,c=1,n=s