Original

तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः ।अपूजयन्महाभागं तथा विद्वत्तयैव तु ॥ १३ ॥

Segmented

तम् स्म सर्वे महाभागा मुनयः पुण्य-लक्षणाः अपूजयत् महाभागम् तथा विद्वस्-तया एव तु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
अपूजयत् पूजय् pos=v,p=3,n=s,l=lan
महाभागम् महाभाग pos=a,g=m,c=2,n=s
तथा तथा pos=i
विद्वस् विद्वस् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
एव एव pos=i
तु तु pos=i