Original

स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय ।जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम् ॥ ८१ ॥

Segmented

स्निग्ध-त्वात् ओषधीनाम् च भूमेः च जनमेजय जानन्ति सिद्धा राज-इन्द्र नष्टाम् अपि सरस्वतीम्

Analysis

Word Lemma Parse
स्निग्ध स्निग्ध pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ओषधीनाम् ओषधि pos=n,g=f,c=6,n=p
pos=i
भूमेः भूमि pos=n,g=f,c=6,n=s
pos=i
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नष्टाम् नश् pos=va,g=f,c=2,n=s,f=part
अपि अपि pos=i
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s