Original

उदपानमथागच्छत्त्वरावान्केशवाग्रजः ।आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत्फलम् ॥ ८० ॥

Segmented

उदपानम् अथ अगच्छत् त्वरावान् केशव-अग्रजः आद्यम् स्वस्त्ययनम् च एव तत्र अवाप्य महत् फलम्

Analysis

Word Lemma Parse
उदपानम् उदपान pos=n,g=n,c=2,n=s
अथ अथ pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
त्वरावान् त्वरावत् pos=a,g=m,c=1,n=s
केशव केशव pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
आद्यम् आद्य pos=a,g=n,c=2,n=s
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तत्र तत्र pos=i
अवाप्य अवाप् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s