Original

तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः ।उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ॥ ७९ ॥

Segmented

तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः उषित्वा रजनीम् एकाम् स्नात्वा च विधिवत् तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दत्त्वा दा pos=vi
pos=i
दानानि दान pos=n,g=n,c=2,n=p
विशिष्टानि विशिष् pos=va,g=n,c=2,n=p,f=part
हलायुधः हलायुध pos=n,g=m,c=1,n=s
उषित्वा वस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
स्नात्वा स्ना pos=vi
pos=i
विधिवत् विधिवत् pos=i
तदा तदा pos=i