Original

ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली ।चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥ ७८ ॥

Segmented

ततस् तु चमसोद्भेदम् अच्युतः तु अगमत् बली चमसोद्भेद इति एवम् यम् जनाः कथयन्ति उत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
चमसोद्भेदम् चमसोद्भेद pos=n,g=m,c=2,n=s
अच्युतः अच्युत pos=a,g=m,c=1,n=s
तु तु pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
बली बलिन् pos=a,g=m,c=1,n=s
चमसोद्भेद चमसोद्भेद pos=n,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
यम् यद् pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
उत उत pos=i