Original

अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप ।प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः ॥ ७७ ॥

Segmented

अतस् च एनम् प्रजानन्ति प्रभासम् इति भूमिप प्रभाम् हि परमाम् लेभे तस्मिन्न् उन्मज्ज्य चन्द्रमाः

Analysis

Word Lemma Parse
अतस् अतस् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रजानन्ति प्रज्ञा pos=v,p=3,n=p,l=lat
प्रभासम् प्रभास pos=n,g=m,c=2,n=s
इति इति pos=i
भूमिप भूमिप pos=n,g=m,c=8,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
हि हि pos=i
परमाम् परम pos=a,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
उन्मज्ज्य उन्मज्ज् pos=vi
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s