Original

एतत्ते सर्वमाख्यातं यथा शप्तो निशाकरः ।प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत् ॥ ७५ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यथा शप्तो निशाकरः प्रभासम् च यथा तीर्थम् तीर्थानाम् प्रवरम् हि अभूत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
निशाकरः निशाकर pos=n,g=m,c=1,n=s
प्रभासम् प्रभास pos=n,g=n,c=1,n=s
pos=i
यथा यथा pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
प्रवरम् प्रवर pos=a,g=n,c=1,n=s
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun