Original

स विसृष्टो महाराज जगामाथ स्वमालयम् ।प्रजाश्च मुदिता भूत्वा भोजने च यथा पुरा ॥ ७४ ॥

Segmented

स विसृष्टो महा-राज जगाम अथ स्वम् आलयम् प्रजाः च मुदिता भूत्वा भोजने च यथा पुरा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विसृष्टो विसृज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
मुदिता मुद् pos=va,g=f,c=1,n=p,f=part
भूत्वा भू pos=vi
भोजने भोजन pos=n,g=n,c=7,n=s
pos=i
यथा यथा pos=i
पुरा पुरा pos=i