Original

देवाश्च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम् ।सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥ ७१ ॥

Segmented

देवाः च सर्वे राज-इन्द्र प्रभासम् प्राप्य पुष्कलम् सोमेन सहिता भूत्वा दक्षस्य प्रमुखे ऽभवन्

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रभासम् प्रभास pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
पुष्कलम् पुष्कल pos=a,g=m,c=2,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
सहिता सहित pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan