Original

अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः ।लोकान्प्रभासयामास शीतांशुत्वमवाप च ॥ ७० ॥

Segmented

अमावास्याम् महा-तेजाः तत्र उन्मज्ज् महा-द्युतिः लोकान् प्रभासयामास शीतांशु-त्वम् अवाप च

Analysis

Word Lemma Parse
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
उन्मज्ज् उन्मज्ज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
प्रभासयामास प्रभासय् pos=v,p=3,n=s,l=lit
शीतांशु शीतांशु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i