Original

मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति ।मासार्धं च सदा वृद्धिं सत्यमेतद्वचो मम ॥ ६८ ॥

Segmented

मास-अर्धम् च क्षयम् सोमो नित्यम् एव गमिष्यति मास-अर्धम् च सदा वृद्धिम् सत्यम् एतद् वचो मम

Analysis

Word Lemma Parse
मास मास pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
सोमो सोम pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
मास मास pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
pos=i
सदा सदा pos=i
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s