Original

समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ।सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः ।पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ॥ ६७ ॥

Segmented

समम् वर्ततु सर्वासु शशी भार्यासु नित्यशः सरस्वत्या वरे तीर्थे उन्मज्जञ् शशलक्षणः पुनः वर्धिष्यते देवाः तत् वै सत्यम् वचो मम

Analysis

Word Lemma Parse
समम् सम pos=n,g=n,c=2,n=s
वर्ततु वृत् pos=v,p=3,n=s,l=lot
सर्वासु सर्व pos=n,g=f,c=7,n=p
शशी शशिन् pos=n,g=m,c=1,n=s
भार्यासु भार्या pos=n,g=f,c=7,n=p
नित्यशः नित्यशस् pos=i
सरस्वत्या सरस्वती pos=n,g=f,c=6,n=s
वरे वर pos=a,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
उन्मज्जञ् उन्मज्ज् pos=va,g=m,c=1,n=s,f=part
शशलक्षणः शशलक्षण pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
वर्धिष्यते वृध् pos=v,p=3,n=s,l=lrt
देवाः देव pos=n,g=m,c=8,n=p
तत् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
सत्यम् सत्य pos=a,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s