Original

एवमुक्तस्तदा चिन्त्य प्राह वाक्यं प्रजापतिः ।नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा ।हेतुना तु महाभागा निवर्तिष्यति केनचित् ॥ ६६ ॥

Segmented

एवम् उक्तवान् तदा चिन्त्य प्राह वाक्यम् प्रजापतिः न एतत् शक्यम् मम वचो व्यावर्तयितुम् अन्यथा हेतुना तु महाभागा निवर्तिष्यति केनचित्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
चिन्त्य चिन्तय् pos=vi
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
व्यावर्तयितुम् व्यावर्तय् pos=vi
अन्यथा अन्यथा pos=i
हेतुना हेतु pos=n,g=m,c=3,n=s
तु तु pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
निवर्तिष्यति निवृत् pos=v,p=3,n=s,l=lrt
केनचित् कश्चित् pos=n,g=m,c=3,n=s