Original

वीरुदोषधयश्चैव बीजानि विविधानि च ।तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि ॥ ६५ ॥

Segmented

वीरुध्-ओषधयः च एव बीजानि विविधानि च तथा वयम् लोक-गुरो प्रसादम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
वीरुध् वीरुध् pos=n,comp=y
ओषधयः ओषधि pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
बीजानि बीज pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
लोक लोक pos=n,comp=y
गुरो गुरु pos=n,g=m,c=8,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat