Original

असौ हि चन्द्रमाः क्षीणः किंचिच्छेषो हि लक्ष्यते ।क्षयाच्चैवास्य देवेश प्रजाश्चापि गताः क्षयम् ॥ ६४ ॥

Segmented

असौ हि चन्द्रमाः क्षीणः किंचिद् शेषः हि लक्ष्यते क्षयतः च एव अस्य देव-ईश प्रजाः च अपि गताः क्षयम्

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
हि हि pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
क्षीणः क्षि pos=va,g=m,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शेषः शेष pos=n,g=m,c=1,n=s
हि हि pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
क्षयतः क्षय pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
गताः गम् pos=va,g=f,c=1,n=p,f=part
क्षयम् क्षय pos=n,g=m,c=2,n=s