Original

देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् ।प्रसीद भगवन्सोमे शापश्चैष निवर्त्यताम् ॥ ६३ ॥

Segmented

देवाः तस्य वचः श्रुत्वा गत्वा दक्षम् अथ अब्रुवन् प्रसीद भगवन् सोमे शापः च एष निवर्त्यताम्

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गत्वा गम् pos=vi
दक्षम् दक्ष pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
सोमे सोम pos=n,g=m,c=7,n=s
शापः शाप pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
निवर्त्यताम् निवर्तय् pos=v,p=3,n=s,l=lot