Original

एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः ।शापं च कारणं चैव यक्ष्माणं च तथात्मनः ॥ ६२ ॥

Segmented

एवम् उक्तः प्रत्युवाच सर्वान् तान् शशलक्षणः शापम् च कारणम् च एव यक्ष्माणम् च तथा आत्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शशलक्षणः शशलक्षण pos=n,g=m,c=1,n=s
शापम् शाप pos=n,g=m,c=2,n=s
pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
यक्ष्माणम् यक्ष्मन् pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s