Original

कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् ।श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम् ॥ ६१ ॥

Segmented

कारणम् ब्रूहि नः सर्वम् येन इदम् ते महद् भयम् श्रुत्वा तु वचनम् त्वत्तो विधास्यामः ततस् वयम्

Analysis

Word Lemma Parse
कारणम् कारण pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
विधास्यामः विधा pos=v,p=1,n=p,l=lrt
ततस् ततस् pos=i
वयम् मद् pos=n,g=,c=1,n=p