Original

ततो देवाः समागम्य सोममूचुर्महीपते ।किमिदं भवतो रूपमीदृशं न प्रकाशते ॥ ६० ॥

Segmented

ततो देवाः समागम्य सोमम् ऊचुः महीपते किम् इदम् भवतो रूपम् ईदृशम् न प्रकाशते

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
सोमम् सोम pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
महीपते महीपति pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat