Original

स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च ।उक्तवान्वचनं तथ्यं हितं चैव विशेषतः ।न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा ॥ ६ ॥

Segmented

स गत्वा हास्तिनपुरम् धृतराष्ट्रम् समेत्य च उक्तवान् वचनम् तथ्यम् हितम् च एव विशेषतः न च तत् कृतवान् राजा यथा आख्यातम् हि ते पुरा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
समेत्य समे pos=vi
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुरा पुरा pos=i