Original

ओषधीनां क्षये जाते प्राणिनामपि संक्षयः ।कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे ॥ ५९ ॥

Segmented

ओषधीनाम् क्षये जाते प्राणिनाम् अपि संक्षयः कृश च आसन् प्रजाः सर्वाः क्षीयमाणे निशाकरे

Analysis

Word Lemma Parse
ओषधीनाम् ओषधि pos=n,g=f,c=6,n=p
क्षये क्षय pos=n,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
अपि अपि pos=i
संक्षयः संक्षय pos=n,g=m,c=1,n=s
कृश कृश pos=a,g=f,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
क्षीयमाणे क्षि pos=va,g=m,c=7,n=s,f=part
निशाकरे निशाकर pos=n,g=m,c=7,n=s