Original

क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ।निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः ॥ ५८ ॥

Segmented

क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे निरास्वाद-रसाः सर्वा हत-वीर्य च सर्वशः

Analysis

Word Lemma Parse
क्षीयमाणे क्षि pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
सोमे सोम pos=n,g=m,c=7,n=s
ओषध्यो ओषधी pos=n,g=f,c=1,n=p
pos=i
प्रजज्ञिरे प्रजन् pos=v,p=3,n=p,l=lit
निरास्वाद निरास्वाद pos=a,comp=y
रसाः रस pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
वीर्य वीर्य pos=n,g=f,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i