Original

इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ।न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत ॥ ५७ ॥

Segmented

इष्ट्वा इष्टिभिः महा-राज विविधाभिः निशाकरः न च अमुच्यत शापाद् वै क्षयम् च एव अभ्यगच्छत

Analysis

Word Lemma Parse
इष्ट्वा यज् pos=vi
इष्टिभिः इष्टि pos=n,g=f,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विविधाभिः विविध pos=a,g=f,c=3,n=p
निशाकरः निशाकर pos=n,g=m,c=1,n=s
pos=i
pos=i
अमुच्यत मुच् pos=v,p=3,n=s,l=lan
शापाद् शाप pos=n,g=m,c=5,n=s
वै वै pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan