Original

स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी ।यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः ॥ ५६ ॥

Segmented

स यक्ष्मणा अभिभू-आत्मा अक्षीयत अहः अहः शशी यत्नम् च अपि अकरोत् राजन् मोक्ष-अर्थम् तस्य यक्ष्मणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यक्ष्मणा यक्ष्मन् pos=n,g=m,c=3,n=s
अभिभू अभिभू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अक्षीयत क्षि pos=v,p=3,n=s,l=lan
अहः अहर् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=n,c=2,n=s
शशी शशिन् pos=n,g=m,c=1,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यक्ष्मणः यक्ष्मन् pos=n,g=m,c=6,n=s