Original

तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते ।ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् ॥ ५५ ॥

Segmented

तत् श्रुत्वा भगवान् क्रुद्धो यक्ष्माणम् पृथिवीपते ससर्ज रोषात् सोमाय स च उडुपति आविशत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
यक्ष्माणम् यक्ष्मन् pos=n,g=m,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
रोषात् रोष pos=n,g=m,c=5,n=s
सोमाय सोम pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
उडुपति उडुपति pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan