Original

रोहिण्यामेव भगवन्सदा वसति चन्द्रमाः ।तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् ॥ ५४ ॥

Segmented

रोहिण्याम् एव भगवन् सदा वसति चन्द्रमाः तस्मात् नः त्राहि सर्वा वै यथा नः सोम आविशेत्

Analysis

Word Lemma Parse
रोहिण्याम् रोहिणी pos=n,g=f,c=7,n=s
एव एव pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
सदा सदा pos=i
वसति वस् pos=v,p=3,n=s,l=lat
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
नः मद् pos=n,g=,c=2,n=p
त्राहि त्रा pos=v,p=2,n=s,l=lot
सर्वा सर्व pos=n,g=f,c=2,n=p
वै वै pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=2,n=p
सोम सोम pos=n,g=m,c=1,n=s
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin