Original

अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी ।रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ॥ ५२ ॥

Segmented

अनादृत्य तु तद् वाक्यम् दक्षस्य भगवाञ् शशी रोहिण्या सार्धम् अवसत् ततस् ताः कुपिताः पुनः

Analysis

Word Lemma Parse
अनादृत्य अनादृत्य pos=i
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शशी शशिन् pos=n,g=m,c=1,n=s
रोहिण्या रोहिणी pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
कुपिताः कुप् pos=va,g=f,c=1,n=p,f=part
पुनः पुनर् pos=i