Original

तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् ।समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन ॥ ५१ ॥

Segmented

तासाम् तद् वचनम् श्रुत्वा दक्षः सोमम् अथ अब्रवीत् समम् वर्तस्व भार्यासु मा त्वाम् शप्स्ये विरोचन

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दक्षः दक्ष pos=n,g=m,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समम् सम pos=n,g=n,c=2,n=s
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
भार्यासु भार्या pos=n,g=f,c=7,n=p
मा मा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
शप्स्ये शप् pos=v,p=1,n=s,l=lrt
विरोचन विरोचन pos=n,g=m,c=8,n=s