Original

ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ।तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे ।सोमो वसति नास्मासु नाकरोद्वचनं तव ॥ ५० ॥

Segmented

ततस् ताः सहिताः सर्वा भूयः पितरम् अब्रुवन् तव शुश्रूषणे युक्ता वत्स्यामो हि ते आश्रमे सोमो वसति न अस्मासु न अकरोत् वचनम् तव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
सहिताः सहित pos=a,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
भूयः भूयस् pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तव त्वद् pos=n,g=,c=6,n=s
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=f,c=1,n=p,f=part
वत्स्यामो वस् pos=v,p=1,n=p,l=lrt
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
सोमो सोम pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
वचनम् वचन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s