Original

वैशंपायन उवाच ।उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु ।प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ।शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ॥ ५ ॥

Segmented

वैशंपायन उवाच उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु प्रेषितो धृतराष्ट्रस्य समीपम् मधुसूदनः शमम् प्रति महा-बाहो हित-अर्थम् सर्व-देहिनाम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपप्लव्ये उपप्लव्य pos=n,g=n,c=7,n=s
निविष्टेषु निविश् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p