Original

विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा ।तथापि सोमो भगवान्पुनरेव महीपते ।रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः ॥ ४९ ॥

Segmented

विसृज् ताः तदा जग्मुः शीतांशु-भवनम् तदा तथा अपि सोमो भगवान् पुनः एव महीपते रोहिणीम् निवसति एव प्रीयमाणो मुहुः मुहुः

Analysis

Word Lemma Parse
विसृज् विसृज् pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
तदा तदा pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
शीतांशु शीतांशु pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
तदा तदा pos=i
तथा तथा pos=i
अपि अपि pos=i
सोमो सोम pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
महीपते महीपति pos=n,g=m,c=8,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
निवसति निवस् pos=v,p=3,n=s,l=lat
एव एव pos=i
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i