Original

ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात् ।समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥ ४८ ॥

Segmented

ताः च सर्वाः अब्रवीत् दक्षो गच्छध्वम् सोमम् अन्तिकात् समम् वत्स्यति सर्वासु चन्द्रमा मम शासनात्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दक्षो दक्ष pos=n,g=m,c=1,n=s
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
सोमम् सोम pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
समम् सम pos=n,g=n,c=2,n=s
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
सर्वासु सर्व pos=n,g=f,c=7,n=p
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s