Original

श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् ।समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत् ॥ ४७ ॥

Segmented

श्रुत्वा तासाम् तु वचनम् दक्षः सोमम् अथ अब्रवीत् समम् वर्तस्व भार्यासु मा त्वा अधर्मः महान् स्पृशेत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तासाम् तद् pos=n,g=f,c=6,n=p
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समम् सम pos=n,g=n,c=2,n=s
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
भार्यासु भार्या pos=n,g=f,c=7,n=p
मा मा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin