Original

ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर ।वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥ ४६ ॥

Segmented

ता वयम् सहिताः सर्वाः त्वद्-सकाशे प्रजा-ईश्वर वत्स्यामो नियमित-आहार तपः-चरण-तत्पराः

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
सहिताः सहित pos=a,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
त्वद् त्वद् pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
प्रजा प्रजा pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
वत्स्यामो वस् pos=v,p=1,n=p,l=lrt
नियमित नियम् pos=va,comp=y,f=part
आहार आहार pos=n,g=f,c=1,n=p
तपः तपस् pos=n,comp=y
चरण चरण pos=n,comp=y
तत्पराः तत्पर pos=a,g=f,c=1,n=p